A 424-13 Rudrakauśala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/13
Title: Rudrakauśala
Dimensions: 33.1 x 10.4 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4547
Remarks:


Reel No. A 424-13 Inventory No. 57662

Title Rudrakauśalaṭīkā

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fol. 1v

Size 33.3 x 10.4 cm

Folios 6

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title ru.ṭī. and in the middle right-hand margin under the word rāma

Date of Copying NS 887

Place of Deposit NAK

Accession No. 5/4547

Manuscript Features

Excerpts

Beginning

-ṭaspat (!) kaṃdhayoḥ chedanaṃ bhavet |

dvādaśarkṣe tu karayo (!) yuddhādau chedanaṃ bhavet || 4 ||

saptamarkṣe ity ādi ||

janmanakṣatrāt saptamanakṣatre yadi sūryya (!) (2) tiṣṭhati tad dine yuddhakarttuḥ puruṣasya lalāṭasya skaṃdhayo (!) chedanaṃ bhavet || janmanakṣatrād dvādaśanakṣatre sūrya (!) tiṣṭhati tasmin dine yuddhakarttuḥ kara(3)yo (!) chedaḥ (!) ||

caturvviṃśe tu nakṣatre vāhvocchedo bhaved yudhi | 

paṃcadaśe tha nakṣatre karayoḥ cheda īritaḥ || 5 (!) || (fol. 2r1–3)

End

kalaśodakena abhiṣeka (!) karttavyaṃ | tad anantaram ācārya godānaṃ (3) hiraṇyabhūmidānaṃ vastradānaṃ vividhadānaṃ gajadānaṃ evaṃ śāntisaṃkṣepaḥ siddhir bhavati || iti jayati || || (fol. 7v2–3)

Colophon

iti śrīrudrakauśalaṭīkā samāptaṃ (!) || || || saṃ 887 māgha vadi 5 gālatiyā daivajña cukunana thavatā coya dhūnakā dina || śubham astu || || śrī 3 sāradādevyai namaḥ || || ❖ || (fol. 7v3–4)

Microfilm Details

Reel No. A 424/13

Date of Filming 27-09-14972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 13-06-2006

Bibliography