A 424-13 Rudrakauśala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 424/13
Title: Rudrakauśala
Dimensions: 33.1 x 10.4 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4547
Remarks:
Reel No. A 424-13 Inventory No. 57662
Title Rudrakauśalaṭīkā
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing fol. 1v
Size 33.3 x 10.4 cm
Folios 6
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the marginal title ru.ṭī. and in the middle right-hand margin under the word rāma
Date of Copying NS 887
Place of Deposit NAK
Accession No. 5/4547
Manuscript Features
Excerpts
Beginning
-ṭaspat (!) kaṃdhayoḥ chedanaṃ bhavet |
dvādaśarkṣe tu karayo (!) yuddhādau chedanaṃ bhavet || 4 ||
saptamarkṣe ity ādi ||
janmanakṣatrāt saptamanakṣatre yadi sūryya (!) (2) tiṣṭhati tad dine yuddhakarttuḥ puruṣasya lalāṭasya skaṃdhayo (!) chedanaṃ bhavet || janmanakṣatrād dvādaśanakṣatre sūrya (!) tiṣṭhati tasmin dine yuddhakarttuḥ kara(3)yo (!) chedaḥ (!) ||
caturvviṃśe tu nakṣatre vāhvocchedo bhaved yudhi |
paṃcadaśe tha nakṣatre karayoḥ cheda īritaḥ || 5 (!) || (fol. 2r1–3)
End
kalaśodakena abhiṣeka (!) karttavyaṃ | tad anantaram ācārya godānaṃ (3) hiraṇyabhūmidānaṃ vastradānaṃ vividhadānaṃ gajadānaṃ evaṃ śāntisaṃkṣepaḥ siddhir bhavati || iti jayati || || (fol. 7v2–3)
Colophon
iti śrīrudrakauśalaṭīkā samāptaṃ (!) || || || saṃ 887 māgha vadi 5 gālatiyā daivajña cukunana thavatā coya dhūnakā dina || śubham astu || || śrī 3 sāradādevyai namaḥ || || ❖ || (fol. 7v3–4)
Microfilm Details
Reel No. A 424/13
Date of Filming 27-09-14972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 13-06-2006
Bibliography